đŸĻš
đŸĻš

Celebrate Radha Ashtami 2025

Listen to divine bhajans & explore the eternal stories of Shri Radha Ji's divine appearance.

Divine Melodies

Immerse yourself in the blissful ocean of Radha-Krishna bhajans.

Radhe Radhe Radhe Barsane Wali Radhe

A beautiful morning bhajan to start your day.

Shri Krishna Govind Hare Murari

Feel the divine love of Radha and Krishna.

Radha Ashtami Special Bhajan

A special bhajan dedicated to this auspicious day.

Radha Kripa Kataksha .

munÄĢndra–vṛnda–vanditē trilōka–śōka–hāriṇi prasanna-vaktra-paṇkajē nikuÃąja-bhÅĢ-vilāsini vrajēndra–bhānu–nandini vrajēndra–sÅĢnu–saṅgatē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ1āĨĨ aśōka–vṛkášŖa–vallarÄĢ vitāna–maṇḍapa–sthitē pravālabāla–pallava prabhāruṇāṅghri–kōmalē āĨ¤ varābhayasphuratkarē prabhÅĢtasampadālayē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ2āĨĨ anaṅga-raṇga maṅgala-prasaṅga-bhaṅgura-bhruvāᚃ savibhramaᚃ sasambhramaᚃ dṛganta–bāṇapātanaiá¸Ĩ āĨ¤ nirantaraᚃ vaśÄĢkṛtapratÄĢtanandanandanē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ3āĨĨ taḍit–suvarṇa–champaka –pradÄĢpta–gaura–vigrahē mukha–prabhā–parāsta–kōᚭi–śāradēndumaṇḍalē āĨ¤ vichitra-chitra saÃącharachchakōra-śāva-lōchanē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ4āĨĨ madōnmadāti–yauvanē pramōda–māna–maṇḍitē priyānurāga–raÃąjitē kalā–vilāsa – paṇḍitē āĨ¤ ananyadhanya–kuÃąjarājya–kāmakēli–kōvidē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ5āĨĨ aÅ›Ä“ášŖa–hāvabhāva–dhÄĢrahÄĢrahāra–bhÅĢášŖitē prabhÅĢtaśātakumbha–kumbhakumbhi–kumbhasustani āĨ¤ praśastamanda–hāsyachÅĢrṇa pÅĢrṇasaukhya –sāgarē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ6āĨĨ mṛṇāla-vāla-vallarÄĢ taraṅga-raṅga-dōrlatē latāgra–lāsya–lōla–nÄĢla–lōchanāvalōkanē āĨ¤ lalallulanmilanmanōjÃąa–mugdha–mōhināśritē kadā kariášŖyasÄĢha māᚃ kṛpākaᚭākášŖa–bhājanam āĨĨ7āĨĨ

â˜€ī¸ Sri Radhikastakam â˜€ī¸ āĻļā§āϰ⧀ āϰāĻžāϧāĻŋāĻ•āĻžāĻˇā§āϟāĻ•āĻŽ || HG Naru Gopal Das

āϕ⧁āĻ™ā§āϕ⧁āĻŽāĻžāĻ•ā§āϤ-āĻ•āĻžāĻžā§āϚāύāĻžāĻŦā§āϜ-āĻ—āĻ°ā§āĻŦāĻšāĻžāϰāĻŋ-āĻ—ā§ŒāϰāĻ­āĻž āĻĒā§€āϤāύāĻžāĻžā§āϚāĻŋāϤāĻžāĻŦā§āϜāĻ—āĻ¨ā§āϧ-āϕ⧀āĻ°ā§āϤāĻŋ-āύāĻŋāĻ¨ā§āĻĻāĻŋ-āϏ⧌āϰāĻ­āĻž āĨ¤ āĻŦāĻ˛ā§āϞ-āĻŦ⧇āĻļ-āϏ⧂āύ⧁āϏāĻ°ā§āĻŦ-āĻŦāĻžāĻžā§āϛ⧀āϤāĻžāĻ°ā§āĻĨ-āϏāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§§ āĨĨ āĻ•ā§ŒāϰāĻŦāĻŋāĻ¨ā§āĻĻāĻ•āĻžāĻ¨ā§āϤāĻŋ-āύāĻŋāĻ¨ā§āĻĻāĻŋ-āϚāĻŋāĻ¤ā§āϰāĻĒāĻŸā§āϟ-āĻļāĻžāϟāĻŋāĻ•āĻž āĻ•ā§ƒāĻˇā§āĻŖ-āĻŽāĻ¤ā§āϤāϭ⧃āĻ™ā§āĻ—āϕ⧇āϞāĻŋ-āĻĢ⧁āϞ-āĻĒ⧁āĻˇā§āĻĒ-āĻŦāĻžāϟāĻŋāĻ•āĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖ-āύāĻŋāĻ¤ā§āϝāϏāĻ™ā§āĻ—āĻŽāĻžāĻ°ā§āĻĨ-āĻĒāĻĻā§āĻŽāĻŦāĻ¨ā§āϧ⧁-āϰāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ⧍ āĨĨ āϏ⧌āϕ⧁āĻŽāĻžāĻ°ā§āϝ-āϏ⧃āĻˇā§āϟ-āĻĒāϞ-āĻŦāĻžāϞāĻŋ-āϕ⧀āĻ°ā§āϤāĻŋ-āύāĻŋāĻ—ā§āϰāĻšāĻž āϚāĻ¨ā§āĻĻā§āϰāϚāĻ¨ā§āĻĻāĻ¨ā§‹ā§ŽāĻĒāϞ⧇āĻ¨ā§āĻĻ⧁-āϏ⧇āĻŦā§āϝ-āĻļā§€āϤ-āĻŦāĻŋāĻ—ā§āϰāĻšāĻž āĨ¤ āĻ¸ā§āĻŦāĻžāĻ­āĻŋāĻŽāĻ°ā§āώ-āĻŦāϞ-āĻŦā§€āĻļ-āĻ•āĻžāĻŽ-āϤāĻžāĻĒ-āĻŦāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Š āĨĨ āĻŦāĻŋāĻļā§āĻŦāĻŦāĻ¨ā§āĻĻā§āϝ-āϝ⧌āĻŦāϤāĻžāĻ­āĻŋāĻŦāĻ¨ā§āĻĻāĻŋāϤāĻžāĻĒāĻŋ āϝāĻž āϰāĻŽāĻž āϰ⧂āĻĒ-āύāĻŦā§āϝ-āϝ⧌āĻŦāύāĻžāĻĻāĻŋ-āϏāĻŽā§āĻĒāĻĻāĻžāύ āĻ¯ā§ŽāϏāĻŽāĻž āĨ¤ āĻļā§€āϞāĻšāĻžāĻ°ā§āĻĻā§āĻĻ-āϞ⧀āϞāϝāĻŧāĻž āϚ āϏāĻž āϝāϤ⧋āĻšāĻ¸ā§āϤāĻŋ āύāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ē āĨĨ āϰāĻžāϏāϞāĻžāĻ¸ā§āϝ-āĻ—ā§€āϤ-āύāĻ°ā§āĻŽ-āĻ¸ā§ŽāĻ•āϞāĻžāĻĒāĻŋāĻĒāĻ¨ā§āĻĄāĻŋāϤāĻž āĻĒā§āϰ⧇āĻŽ-āϰāĻŽā§āϝ-āϰ⧁āĻĒāĻŦ⧇āĻļ-āϏāĻĻāϗ⧁āĻŖāĻžāϞāĻŋ-āĻŽāĻ¨ā§āĻĄāĻŋāϤāĻž āĻŦāĻŋāĻļā§āĻŦāύāĻŦā§āϝ-āĻ—ā§‹āĻĒāϝ⧋āώāĻŋāĻĻāĻžāϞāĻŋāϤ⧋āĻšāĻĒāĻŋ āϝāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ģ āĨĨ āύāĻŋāĻ¤ā§āϝ-āύāĻŦā§āϝ-āϰ⧁āĻĒ-āϕ⧇āϞāĻŋ-āĻ•ā§ƒāĻˇā§āĻŖāĻ­āĻžāĻŦ-āϏāĻŽā§āĻĒāĻĻāĻž āĻ•ā§ƒāĻˇā§āĻŖ-āϰāĻžāĻ—āĻŦāĻ¨ā§āϧ-āĻ—ā§‹āĻĒ-āϝ⧌āĻŦāϤ⧇āώ⧁ āĻ•āĻŽā§āĻĒāĻĻāĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāϰ⧁āĻĒ-āĻŦ⧇āĻļ-āϕ⧇āϞāĻŋ-āϞāĻ—ā§āύ-āĻ¸ā§ŽāϏāĻŽāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ŧ āĨĨ āĻ¸ā§āĻŦ⧇āĻĻ-āĻ•āĻŽā§āĻĒ-āĻ•āĻ¨ā§āϟāĻ•āĻžāĻļā§āϰ⧁-āĻ—āĻĻāĻ—āĻĻāĻžāĻĻāĻŋ-āϏāĻžā§āϚāĻŋāϤāĻž- āĻŽāĻ°ā§āώ-āĻšāĻ°ā§āώ-āĻŦāĻžāĻŽāϤāĻžāĻĻāĻŋ-āĻ­āĻžāĻŦ-āĻ­ā§‚āώāĻŖāĻžāĻžā§āϚāĻŋāϤāĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāύ⧇āĻ¤ā§āϰ-āϤ⧋āώāĻŋāϰāĻ¤ā§āύ-āĻŽāĻ¨ā§āĻĄāύāĻžāϞāĻŋ-āĻĻāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§­ āĨĨ āϝāĻž āĻ•ā§āώāĻŖāĻžāĻ°ā§āϧ-āĻ•ā§ƒāĻˇā§āĻŖ-āĻŦāĻŋāĻĒā§āϰāϝāĻŧā§‹āĻ—-āϏāĻ¨ā§āϤ⧁āϤ⧋āĻĻāĻŋāϤāĻž- āύ⧇āĻ•āĻĻ⧈āĻ¨ā§āϝ-āϚāĻžāĻĒāϞāĻžāĻĻāĻŋ-āĻ­āĻžāĻŦāĻŦ⧃āĻ¨ā§āĻĻ-āĻŽā§‹āĻĻāĻŋāϤāĻž āĨ¤ āϝāĻ¤ā§āύāϞāĻŦā§āϧ-āĻ•ā§ƒāĻˇā§āĻŖāϏāĻ™ā§āĻ—-āύāĻŋāĻ°ā§āĻ—āϤāĻžāĻ–āĻŋāϞāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ž āĨĨ āĻ…āĻˇā§āϟāϕ⧇āύ āϝāĻ¸ā§āĻ¤ā§āĻŦāύ⧇āύ āύ⧌āϤāĻŋ āĻ•ā§ƒāĻˇā§āĻŖ-āĻŦāϞ-āĻ­āĻžāĻ‚ āĻĻāĻ°ā§āĻļāύ⧇āĻšāĻĒāĻŋ āĻļ⧈āϞāϜāĻžāĻĻāĻŋ-āϝ⧋āώāĻŋāĻĻāĻžāϞāĻŋ āĻĻ⧁āĻ°ā§āϞāĻ­āĻžāĻ‚ āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāϏāĻ™ā§āĻ—-āύāĻ¨ā§āĻĻāĻŋāϤāĻžāĻ¤ā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝ-āϏāĻžāϧ⧀-āĻ­āĻžāϜāύāĻ‚ āϤāĻ‚ āĻ•āϰ⧋āϤāĻŋ āύāĻ¨ā§āĻĻāĻŋāϤāĻžāϞāĻŋ-āϏāĻžā§āϚāϝāĻŧāĻžāĻļ⧁ āϏāĻž āϜāύāĻŽ āĨĨ ⧝ āĨĨ

ā¤Žā¤§āĨā¤° ā¤°ā¤žā¤§āĨ‡ ⤕āĨƒā¤ˇāĨā¤Ŗ ⤭⤜⤍ | Radhe Jaya Jaya Madhav Dayite | Krishnas Bhajan | Soothing To The Heart

Official Name: Sri Radhika Stava Author: Rupa Goswami Book Name: Stavamala (Section: Volume 6 Song 14) Music - Vijayananda LYRICS: (refrain) rādhe jaya jaya mādhava-dayite gokula-tarunĖŖÄĢ-manĖŖdĖŖala-mahite (1) dāmodara-rati-vardhana-veśe hari-nisĖŖkutĖŖa-vrĖŖndā-vipineśe (2) vrĖŖsĖŖabhānÅĢdadhi-nava-śaśi-lekhe lalitā-sakhi gnĖŖa-ramita-viśākhe (3) karun˪āmˁ kuru mayi karun˪ā-bharite sanaka-sanātana-varnĖŖita-carite TRANSLATION (Refrain) O Radha! O beloved of Madhava! O You who are worshiped by all the young girls of Gokula! All glories unto You! All glories unto You! (1-3) You who dress Yourself in such a way as to increase Lord Damodara's love and attachment for You! O queen of Vrndavana, which is the pleasure grove of Lord Hari! O new moon that has arisen from the ocean of King Vrsabhanu! O friend of Lalita! O You who make Visakha loyal to You due to Your wonderful qualities of friendliness, kindness, and faithfulness to Krsna! O You who are filled with compassion! O You whose divine characteristics are described by the great sages Sanaka and Sanatana! O Radha, please be merciful to me! Singer : Varsha Shrivastava Actor : Radhastami Kisla

~~~Sri Radhikastakam~~~
(1) kuńkumākta-kÄÃącanābja-garva-hāri-gaurabhā pÄĢtanÄÃącitābja-gandha-kÄĢrti-nindi-saurabhā ballaveśa-sÅĢnu-sarva-vÄÃącitārtha-sādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(2) kauravinda-kānti-nindi-citra-patĖŖtĖŖa-śātĖŖikā krĖŖsĖŖnĖŖa-matta-bhrĖŖÅ„ga-keli-phulla-pusĖŖpa-vātĖŖikā krĖŖsĖŖnĖŖa-nitya-sańgamārtha-padma-bandhu-rādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(3) saukumārya-srĖŖsĖŖtĖŖa-pallavāli-kÄĢrti-nigrahā candra-candanotpalendu-sevya-śÄĢta-vigrahā svābhimarśa-ballavÄĢśa-kāma-tāpa-bādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(4) viśva-vandya-yauvatābhivanditāpi yā ramā rÅĢpa-navya-yauvanādi-samˁpadā na yat-samā śÄĢla-hārda-lÄĢlayā ca sā yato ‘sti nādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(5) rāsa-lāsya-gÄĢta-narma-sat-kalāli-panĖŖdĖŖitā prema-ramya-rÅĢpa-veśa-sad-gun˪āli-manĖŖdĖŖitā viśva-navya-gopa-yosĖŖid-ālito ‘pi yādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(6) nitya-navya-rÅĢpa-keli-krĖŖsĖŖnĖŖa-bhāva-sampadā krĖŖsĖŖnĖŖa-rāga-bandha-gopa-yauvatesĖŖu kampadā krĖŖsĖŖnĖŖa-rÅĢpa-veśa-keli-lagna-sat-samādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(7) sveda-kampa-kanĖŖtĖŖakāśru-gadgadādi-saÃącitā marsĖŖa-harsĖŖa-vāmatādi-bhāva-bhusĖŖanĖŖÄÃącitā krĖŖsĖŖnĖŖa-netra-tosĖŖi-ratna-manĖŖdĖŖanāli-dādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(8) yā ksĖŖan˪ārdha-krĖŖsĖŖnĖŖa-viprayoga-santatoditā- neka-dainya-cāpalādi-bhāva-vrĖŖnda-moditā yatna-labdha-krĖŖsĖŖnĖŖa-sańga-nirgatākhilādhikā mahyam ātma-pāda-padma-dāsya-dāstu rādhikā
(9) asĖŖtĖŖakena yas tv anena nauti krĖŖsĖŖnĖŖa-vallabhāmˁ darśane ‘pi śailajādi-yosĖŖidāli-durlabhām krĖŖsĖŖnĖŖa-sańga-nanditātma-dāsya-sÄĢdhu-bhājanamˁ tamˁ karoti nanditāli-saÃącayāśu sā janam

āϕ⧁āĻ™ā§āϕ⧁āĻŽāĻžāĻ•ā§āϤ-āĻ•āĻžāĻžā§āϚāύāĻžāĻŦā§āϜ-āĻ—āĻ°ā§āĻŦāĻšāĻžāϰāĻŋ-āĻ—ā§ŒāϰāĻ­āĻž āĻĒā§€āϤāύāĻžāĻžā§āϚāĻŋāϤāĻžāĻŦā§āϜāĻ—āĻ¨ā§āϧ-āϕ⧀āĻ°ā§āϤāĻŋ-āύāĻŋāĻ¨ā§āĻĻāĻŋ-āϏ⧌āϰāĻ­āĻž āĨ¤ āĻŦāĻ˛ā§āϞ-āĻŦ⧇āĻļ-āϏ⧂āύ⧁āϏāĻ°ā§āĻŦ-āĻŦāĻžāĻžā§āϛ⧀āϤāĻžāĻ°ā§āĻĨ-āϏāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§§ āĨĨ
āĻ•ā§ŒāϰāĻŦāĻŋāĻ¨ā§āĻĻāĻ•āĻžāĻ¨ā§āϤāĻŋ-āύāĻŋāĻ¨ā§āĻĻāĻŋ-āϚāĻŋāĻ¤ā§āϰāĻĒāĻŸā§āϟ-āĻļāĻžāϟāĻŋāĻ•āĻž āĻ•ā§ƒāĻˇā§āĻŖ-āĻŽāĻ¤ā§āϤāϭ⧃āĻ™ā§āĻ—āϕ⧇āϞāĻŋ-āĻĢ⧁āϞ-āĻĒ⧁āĻˇā§āĻĒ-āĻŦāĻžāϟāĻŋāĻ•āĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖ-āύāĻŋāĻ¤ā§āϝāϏāĻ™ā§āĻ—āĻŽāĻžāĻ°ā§āĻĨ-āĻĒāĻĻā§āĻŽāĻŦāĻ¨ā§āϧ⧁-āϰāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ⧍ āĨĨ
āϏ⧌āϕ⧁āĻŽāĻžāĻ°ā§āϝ-āϏ⧃āĻˇā§āϟ-āĻĒāϞ-āĻŦāĻžāϞāĻŋ-āϕ⧀āĻ°ā§āϤāĻŋ-āύāĻŋāĻ—ā§āϰāĻšāĻž āϚāĻ¨ā§āĻĻā§āϰāϚāĻ¨ā§āĻĻāĻ¨ā§‹ā§ŽāĻĒāϞ⧇āĻ¨ā§āĻĻ⧁-āϏ⧇āĻŦā§āϝ-āĻļā§€āϤ-āĻŦāĻŋāĻ—ā§āϰāĻšāĻž āĨ¤ āĻ¸ā§āĻŦāĻžāĻ­āĻŋāĻŽāĻ°ā§āώ-āĻŦāϞ-āĻŦā§€āĻļ-āĻ•āĻžāĻŽ-āϤāĻžāĻĒ-āĻŦāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Š āĨĨ
āĻŦāĻŋāĻļā§āĻŦāĻŦāĻ¨ā§āĻĻā§āϝ-āϝ⧌āĻŦāϤāĻžāĻ­āĻŋāĻŦāĻ¨ā§āĻĻāĻŋāϤāĻžāĻĒāĻŋ āϝāĻž āϰāĻŽāĻž āϰ⧂āĻĒ-āύāĻŦā§āϝ-āϝ⧌āĻŦāύāĻžāĻĻāĻŋ-āϏāĻŽā§āĻĒāĻĻāĻžāύ āĻ¯ā§ŽāϏāĻŽāĻž āĨ¤ āĻļā§€āϞāĻšāĻžāĻ°ā§āĻĻā§āĻĻ-āϞ⧀āϞāϝāĻŧāĻž āϚ āϏāĻž āϝāϤ⧋āĻšāĻ¸ā§āϤāĻŋ āύāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ē āĨĨ
āϰāĻžāϏāϞāĻžāĻ¸ā§āϝ-āĻ—ā§€āϤ-āύāĻ°ā§āĻŽ-āĻ¸ā§ŽāĻ•āϞāĻžāĻĒāĻŋāĻĒāĻ¨ā§āĻĄāĻŋāϤāĻž āĻĒā§āϰ⧇āĻŽ-āϰāĻŽā§āϝ-āϰ⧁āĻĒāĻŦ⧇āĻļ-āϏāĻĻāϗ⧁āĻŖāĻžāϞāĻŋ-āĻŽāĻ¨ā§āĻĄāĻŋāϤāĻž āĻŦāĻŋāĻļā§āĻŦāύāĻŦā§āϝ-āĻ—ā§‹āĻĒāϝ⧋āώāĻŋāĻĻāĻžāϞāĻŋāϤ⧋āĻšāĻĒāĻŋ āϝāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ģ āĨĨ
āύāĻŋāĻ¤ā§āϝ-āύāĻŦā§āϝ-āϰ⧁āĻĒ-āϕ⧇āϞāĻŋ-āĻ•ā§ƒāĻˇā§āĻŖāĻ­āĻžāĻŦ-āϏāĻŽā§āĻĒāĻĻāĻž āĻ•ā§ƒāĻˇā§āĻŖ-āϰāĻžāĻ—āĻŦāĻ¨ā§āϧ-āĻ—ā§‹āĻĒ-āϝ⧌āĻŦāϤ⧇āώ⧁ āĻ•āĻŽā§āĻĒāĻĻāĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāϰ⧁āĻĒ-āĻŦ⧇āĻļ-āϕ⧇āϞāĻŋ-āϞāĻ—ā§āύ-āĻ¸ā§ŽāϏāĻŽāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ŧ āĨĨ
āĻ¸ā§āĻŦ⧇āĻĻ-āĻ•āĻŽā§āĻĒ-āĻ•āĻ¨ā§āϟāĻ•āĻžāĻļā§āϰ⧁-āĻ—āĻĻāĻ—āĻĻāĻžāĻĻāĻŋ-āϏāĻžā§āϚāĻŋāϤāĻž- āĻŽāĻ°ā§āώ-āĻšāĻ°ā§āώ-āĻŦāĻžāĻŽāϤāĻžāĻĻāĻŋ-āĻ­āĻžāĻŦ-āĻ­ā§‚āώāĻŖāĻžāĻžā§āϚāĻŋāϤāĻž āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāύ⧇āĻ¤ā§āϰ-āϤ⧋āώāĻŋāϰāĻ¤ā§āύ-āĻŽāĻ¨ā§āĻĄāύāĻžāϞāĻŋ-āĻĻāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§­ āĨĨ
āϝāĻž āĻ•ā§āώāĻŖāĻžāĻ°ā§āϧ-āĻ•ā§ƒāĻˇā§āĻŖ-āĻŦāĻŋāĻĒā§āϰāϝāĻŧā§‹āĻ—-āϏāĻ¨ā§āϤ⧁āϤ⧋āĻĻāĻŋāϤāĻž- āύ⧇āĻ•āĻĻ⧈āĻ¨ā§āϝ-āϚāĻžāĻĒāϞāĻžāĻĻāĻŋ-āĻ­āĻžāĻŦāĻŦ⧃āĻ¨ā§āĻĻ-āĻŽā§‹āĻĻāĻŋāϤāĻž āĨ¤ āϝāĻ¤ā§āύāϞāĻŦā§āϧ-āĻ•ā§ƒāĻˇā§āĻŖāϏāĻ™ā§āĻ—-āύāĻŋāĻ°ā§āĻ—āϤāĻžāĻ–āĻŋāϞāĻžāϧāĻŋāĻ•āĻž āĻŽāĻšā§āϝāĻŽāĻžāĻ¤ā§āĻŽ-āĻĒāĻžāĻĻāĻĒāĻĻā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝāĻĻāĻžāĻ¸ā§āϤ⧁ āϰāĻžāϧāĻŋāĻ•āĻž āĨĨ ā§Ž āĨĨ
āĻ…āĻˇā§āϟāϕ⧇āύ āϝāĻ¸ā§āĻ¤ā§āĻŦāύ⧇āύ āύ⧌āϤāĻŋ āĻ•ā§ƒāĻˇā§āĻŖ-āĻŦāϞ-āĻ­āĻžāĻ‚ āĻĻāĻ°ā§āĻļāύ⧇āĻšāĻĒāĻŋ āĻļ⧈āϞāϜāĻžāĻĻāĻŋ-āϝ⧋āώāĻŋāĻĻāĻžāϞāĻŋ āĻĻ⧁āĻ°ā§āϞāĻ­āĻžāĻ‚ āĨ¤ āĻ•ā§ƒāĻˇā§āĻŖāϏāĻ™ā§āĻ—-āύāĻ¨ā§āĻĻāĻŋāϤāĻžāĻ¤ā§āĻŽ-āĻĻāĻžāĻ¸ā§āϝ-āϏāĻžāϧ⧀-āĻ­āĻžāϜāύāĻ‚ āϤāĻ‚ āĻ•āϰ⧋āϤāĻŋ āύāĻ¨ā§āĻĻāĻŋāϤāĻžāϞāĻŋ-āϏāĻžā§āϚāϝāĻŧāĻžāĻļ⧁ āϏāĻž āϜāύāĻŽ āĨĨ ⧝ āĨĨ

Eternal Stories

Explore the divine leelas and teachings of Shri Radha.

Radha Ji

Story of Radharani's Apppearance (Spacial Story). Must Read🙏.

All Story of Radharani's Apppearance. How Lord Krishna met Srimati Radharani in the house of Vrishbhanu Maharaj.

Radha Ji

The Significance of Radha Ashtami

Discover why this day is so special for devotees worldwide.

Divine Leela

The Story of Radha's Divine Appearance

A tale of love, devotion, and a divine lotus.

Bhakti Yoga

Teachings of Bhakti from Radha's Life

Learn the essence of pure devotion and selfless love.

Our Devotion

This web experience is a humble offering at the lotus feet of Shri Radha Rani, the queen of Vrindavan and the heart of Shri Krishna. Our mission is to share her divine glory and inspire devotion in the hearts of all. May her grace shine upon you always. Radhe Radhe!

Radha Rani Painting